Moggallā exc. (sikhāmoggall|akamoggall) 75 texts and 621 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.188-197 an1.190 mahāmoggallāno 1 0 En Ru

… Iddhimantānaṁ yadidaṁ mahāmoggallāno.   
… with psychic power is Mahāmoggallāna.

an2.130-140 an2.130 sāriputtamoggallānā’ti sāriputtamoggallā 2 0 En Ru

‘tādiso homi yādisā sāriputtamoggallānā’ti.   
‘May I be like Sāriputta and Moggallāna!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ sāriputtamoggallānā”ti.   
These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.”

an4.167 Mahāmoggallānasutta Moggallāna’s Practice mahāmoggallānasutta mahāmoggallāno mahāmoggallānena mahāmoggallānaṁ moggallāna moggallānapaṭipadāsuttaṁ 7 0 En Ru

Mahāmoggallānasutta   
Moggallāna’s Practice Mahāmoggallānasutta → moggallānapaṭipadāsuttaṁ (bj)
Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi.   
Then Venerable Sāriputta went up to Venerable Mahāmoggallāna, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:   
When the greetings and polite conversation were over, Sāriputta sat down to one side and said to Mahāmoggallāna:
“Catasso imā, āvuso moggallāna, paṭipadā.   
“Reverend Moggallāna, there are four ways of practice.

an4.168 Sāriputtasutta Sāriputta’s Practice mahāmoggallāno moggallāna 3 0 En Ru

Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.   
Then Venerable Mahāmoggallāna went up to Venerable Sāriputta, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:   
When the greetings and polite conversation were over, Mahāmoggallāna sat down to one side, and said to Sāriputta:
“Catasso imā, āvuso moggallāna, paṭipadā.   
“Reverend Moggallāna …

an4.170 Yuganaddhasutta In Conjunction moggallāno 1 0 En Ru

Moggallāno sāriputto,   
"

an4.176 Āyācanasutta Aspiration sāriputtamoggallānā’ti sāriputtamoggallā 2 0 En Ru

‘tādiso homi yādisā sāriputtamoggallānā’ti.   
‘May I be like Sāriputta and Moggallāna!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ, yadidaṁ sāriputtamoggallānā.   
These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.

an4.195 Vappasutta With Vappa mahāmoggallāno mahāmoggallānaṁ mahāmoggallānassa moggallāna 6 2 En Ru

Atha kho vappo sakko nigaṇṭhasāvako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho vappaṁ sakkaṁ nigaṇṭhasāvakaṁ āyasmā mahāmoggallāno etadavoca:   
Then Vappa of the Sakyans, a disciple of the Jains, went up to Venerable Mahāmoggallāna, bowed, and sat down to one side. Mahāmoggallāna said to him:
Ayañceva kho pana āyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṁ antarākathā vippakatā hoti.   
But this conversation between Mahāmoggallāna and Vappa was left unfinished.
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca:   
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall. He sat down on the seat spread out, and said to Mahāmoggallāna,
“Kāya nuttha, moggallāna, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā”ti?   
Moggallāna, what were you sitting talking about just now? What conversation was left unfinished?”

an4.243 Saṅghabhedakasutta Schism in the Saṅgha sāriputtamoggallā 1 0 En Ru

Nanu, ānanda, yāni kānici adhikaraṇāni uppajjanti, sabbāni tāni tumhe ceva vūpasametha sāriputtamoggallānā ca.   
Shouldn’t you, together with Sāriputta and Moggallāna, settle all disciplinary issues that come up?

an5.100 Kakudhatherasutta With Kakudha mahāmoggallānassa mahāmoggallāno mahāmoggallānaṁ moggallāna 24 2 En Ru

Tena kho pana samayena kakudho nāma koliyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunākālaṅkato aññataraṁ manomayaṁ kāyaṁ upapanno.   
At that time the Koliyan named Kakudha—Venerable Mahāmoggallāna’s supporter—had recently passed away and been reborn in a certain host of mind-made gods. koliyaputto → koḷiyaputto (bj, sya-all, mr)
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kakudho devaputto āyasmantaṁ mahāmoggallānaṁ etadavoca:   
Then the god Kakudha went up to Venerable Mahāmoggallāna, bowed, stood to one side, and said to him,
Idaṁ vatvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.   
Then he bowed and respectfully circled Mahāmoggallāna, keeping him on his right side, before vanishing right there.
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:   
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and told him what had happened.
“Kiṁ pana te, moggallāna, kakudho devaputto cetasā ceto paricca vidito:   
“But Moggallāna, did you comprehend the god Kakudha’s mind, and know that
“Rakkhassetaṁ, moggallāna, vācaṁ.   
“Mark these words, Moggallāna! Rakkhassetaṁ, moggallāna, vācaṁ … → etthantare pāṭho si, sya-all, km, pts1ed potthakesu natthi; pli-tv-kd17:2.1.1 pana sabbatthapi
Rakkhassetaṁ, moggallāna, vācaṁ.   
Mark these words!
Pañcime, moggallāna, satthāro santo saṁvijjamānā lokasmiṁ.   
Moggallāna, there are these five teachers found in the world.
Idha, moggallāna, ekacco satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāti ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.   
Firstly, some teacher with impure conduct claims: ‘I am pure in ethics. My ethical conduct is pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā sīlato rakkhanti;   
The disciples of such a teacher cover up their teacher’s conduct,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhājīvo samāno ‘parisuddhājīvomhī’ti paṭijānāti ‘parisuddho me ājīvo pariyodāto asaṅkiliṭṭho’ti.   
Furthermore, some teacher with impure livelihood claims: ‘I am pure in livelihood. My livelihood is pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā ājīvato rakkhanti;   
The disciples of such a teacher cover up their teacher’s livelihood,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā’ti.   
Furthermore, some teacher with impure teaching claims: ‘I am pure in teaching. My teaching is pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā dhammadesanato rakkhanti;   
The disciples of such a teacher cover up their teacher’s teaching,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ti paṭijānāti ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.   
Furthermore, some teacher with impure answers claims: ‘I am pure in how I answer. My answers are pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā veyyākaraṇato rakkhanti;   
The disciples of such a teacher cover up their teacher’s answers,
Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.   
Furthermore, some teacher with impure knowledge and vision claims: ‘I am pure in knowledge and vision. My knowledge and vision are pure, bright, uncorrupted.’
Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā ñāṇadassanato rakkhanti;   
The disciples of such a teacher cover up their teacher’s knowledge and vision,
Ime kho, moggallāna, pañca satthāro santo saṁvijjamānā lokasmiṁ.   
These are the five teachers found in the world.
Ahaṁ kho pana, moggallāna, parisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāmi ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.   
But Moggallāna, I have pure ethical conduct, and I claim: ‘I am pure in ethical conduct. My ethical conduct is pure, bright, uncorrupted.’

an6.17 Soppasutta Sleep mahāmoggallāno 2 0 En Ru

Āyasmāpi kho mahāmoggallāno …   
Venerables Mahāmoggallāna,
Kahaṁ mahāmoggallāno?   
Where are Mahāmoggallāna,

an6.34 Mahāmoggallānasutta With Mahāmoggallāna mahāmoggallānasutta mahāmoggallānassa mahāmoggallāno mahāmoggallānaṁ moggallāna 21 2 En Ru

Mahāmoggallānasutta   
With Mahāmoggallāna
Atha kho āyasmato mahāmoggallānassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:   
Then as Venerable Mahāmoggallāna was in private retreat this thought came to his mind,
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—jetavane antarahito tasmiṁ brahmaloke pāturahosi.   
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared in that Brahmā realm. samiñjitaṁ → sammiñjitaṁ (bj, sya-all, km, pts1ed)
Addasā kho tisso brahmā āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.   
Tissa saw Moggallāna coming off in the distance,
Disvāna āyasmantaṁ mahāmoggallānaṁ etadavoca:   
and said to him,
“ehi kho, mārisa moggallāna; svāgataṁ, mārisa moggallāna;   
“Come, my good Moggallāna! Welcome, my good Moggallāna! svāgataṁ → sāgataṁ (bj) "
cirassaṁ kho, mārisa moggallāna; imaṁ pariyāyamakāsi, yadidaṁ idhāgamanāya.   
It’s been a long time since you took the opportunity to come here.
Nisīda, mārisa moggallāna, idamāsanaṁ paññattan”ti.   
Sit, my good Moggallāna, this seat is for you.”
Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.   
Moggallāna sat down on the seat spread out.
Tissopi kho brahmā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi.   
Then Tissa bowed to Moggallāna and sat to one side.
Ekamantaṁ nisinnaṁ kho tissaṁ brahmānaṁ āyasmā mahāmoggallāno etadavoca:   
Moggallāna said to him,
“Cātumahārājikānaṁ kho, mārisa moggallāna, devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.   
“The gods of the Four Great Kings know this.”
“Na kho, mārisa moggallāna, sabbesaṁ cātumahārājikānaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.   
“No, my good Moggallāna, not all of them.
Ye kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā na tesaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.   
Those who lack experiential confidence in the Buddha, the teaching, and the Saṅgha, and lack the ethics loved by the noble ones, do not know that they are stream-enterers.
Ye ca kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā, tesaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.   
But those who have experiential confidence in the Buddha, the teaching, and the Saṅgha, and have the ethics loved by the noble ones, do know that they are stream-enterers.”
“Paranimmitavasavattīnampi kho, mārisa moggallāna, devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.   
“The gods of these various classes know this.”
“Na kho, mārisa moggallāna, sabbesaṁ paranimmitavasavattīnaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.   
“No, my good Moggallāna, not all of them.
Ye kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena asamannāgatā, dhamme aveccappasādena asamannāgatā, saṅghe aveccappasādena asamannāgatā, ariyakantehi sīlehi asamannāgatā, na tesaṁ devānaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti.   
Those who lack experiential confidence in the Buddha, the teaching, and the Saṅgha, and lack the ethics loved by the noble ones, do not know that they are stream-enterers.
Ye ca kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā tesaṁ evaṁ ñāṇaṁ hoti: ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.   
But those who have experiential confidence in the Buddha, the teaching, and the Saṅgha, and have the ethics loved by the noble ones, do know that they are stream-enterers.”
Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṁ abhinanditvā anumoditvā: “seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ: ‘brahmaloke antarahito jetavane pāturahosī’”ti.   
Moggallāna approved and agreed with what Tissa the Brahmā said. Then, as easily as a strong person would extend or contract their arm, he vanished from that Brahmā realm and reappeared in Jeta’s Grove. "

an6.37 Chaḷaṅgadānasutta A Gift With Six Factors sāriputtamoggallānappamukhe 3 2 En Ru

Tena kho pana samayena veḷukaṇḍakī nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṁ dakkhiṇaṁ patiṭṭhāpeti.   
Now at that time Veḷukaṇṭakī, Nanda’s mother, was preparing a religious donation with six factors for the mendicant Saṅgha headed by Sāriputta and Moggallāna.
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena veḷukaṇḍakiṁ nandamātaraṁ upāsikaṁ sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṁ dakkhiṇaṁ patiṭṭhāpentiṁ.   
The Buddha saw her doing this, with his clairvoyance that is purified and superhuman,
“esā, bhikkhave, veḷukaṇḍakī nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṁ dakkhiṇaṁ patiṭṭhāpeti.   
“This Veḷukaṇṭakī, Nanda’s mother, is preparing a religious donation with six factors for the mendicant Saṅgha headed by Sāriputta and Moggallāna.

an6.42 Nāgitasutta With Nāgita moggallāna 1 1 En Ru

Moggallāna vijjābhāgiyā;   
an6.42

an7.53 Nandamātāsutta Nanda’s Mother mahāmoggallāno sāriputtamoggallānappamukho sāriputtamoggallānappamukhaṁ 6 0 En Ru

ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṁ cārikaṁ caranti mahatā bhikkhusaṅghena saddhiṁ.   
At one time the venerables Sāriputta and Mahāmoggallāna were wandering in the Southern Hills together with a large Saṅgha of mendicants.
Sveva sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso veḷukaṇḍakaṁ āgamissati, tañca bhikkhusaṅghaṁ parivisitvā mama dakkhiṇaṁ ādiseyyāsi.   
Tomorrow, the mendicant Saṅgha headed by Sāriputta and Moggallāna will arrive at Veḷukaṇṭa before breakfast. When you’ve served the Saṅgha, please dedicate the religious donation to me. Sveva → sve ca (bj, pts1ed)
Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇḍako tadavasari.   
Then the Saṅgha of mendicants headed by Sāriputta and Moggallāna arrived at Veḷukaṇṭa.
Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena nandamātāya upāsikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.   
And then the Saṅgha of mendicants headed by Sāriputta and Moggallāna robed up in the morning and, taking their bowls and robes, went to the home of Nanda’s Mother, where they sat on the seats spread out.
Atha kho nandamātā upāsikā sāriputtamoggallānappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.   
Then Nanda’s Mother served and satisfied them with her own hands with delicious fresh and cooked foods.
Sveva sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso veḷukaṇḍakaṁ āgamissati, tañca bhikkhusaṅghaṁ parivisitvā mama dakkhiṇaṁ ādiseyyāsi.   
Tomorrow, the mendicant Saṅgha headed by Sāriputta and Moggallāna will arrive at Veḷukaṇṭa before breakfast. When you’ve served the Saṅgha, please dedicate the religious donation to me.

an7.56 Tissabrahmāsutta Tissa the Brahmā mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna moggallāna 32 2 En Ru

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti.   
Now at that time Venerable Mahāmoggallāna was sitting not far from the Buddha.
Atha kho āyasmato mahāmoggallānassa etadahosi:   
He thought,
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—gijjhakūṭe pabbate antarahito tasmiṁ brahmaloke pāturahosi.   
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from the Vulture’s Peak and reappeared in that Brahmā realm.
Addasā kho tisso brahmā āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.   
Tissa saw Moggallāna coming off in the distance,
Disvā āyasmantaṁ mahāmoggallānaṁ etadavoca:   
and said to him,
“ehi kho, mārisa moggallāna;   
“Come, my good Moggallāna!
svāgataṁ, mārisa moggallāna.   
Welcome, my good Moggallāna!
Cirassaṁ kho, mārisa moggallāna, imaṁ pariyāyamakāsi, yadidaṁ idhāgamanāya.   
It’s been a long time since you took the opportunity to come here.
Nisīda, mārisa moggallāna, idamāsanaṁ paññattan”ti.   
Sit, my good Moggallāna, this seat is for you.”
Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.   
Moggallāna sat down on the seat spread out.
Tissopi kho brahmā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi.   
Then Tissa bowed to Moggallāna and sat to one side.
Ekamantaṁ nisinnaṁ kho tissaṁ brahmānaṁ āyasmā mahāmoggallāno etadavoca:   
Moggallāna said to him,
“Brahmakāyikānaṁ kho, mārisa moggallāna, devānaṁ evaṁ ñāṇaṁ hoti:   
“The gods of Brahmā’s Host know this.”
“Na kho, mārisa moggallāna, sabbesaṁ brahmakāyikānaṁ devānaṁ evaṁ ñāṇaṁ hoti:   
“No, my good Moggallāna, not all of them.
Ye kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā santuṭṭhā brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā, te uttari nissaraṇaṁ yathābhūtaṁ nappajānanti.   
Those gods of Brahmā’s Host who are content with the lifespan of Brahmā, with the beauty, happiness, fame, and sovereignty of Brahmā, and who don’t truly understand any higher escape:
Ye ca kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā, te ca uttari nissaraṇaṁ yathābhūtaṁ pajānanti.   
But those gods of Brahmā’s Host who are not content with the lifespan of Brahmā, with the beauty, happiness, fame, and sovereignty of Brahmā, and who do truly understand a higher escape:
Idha, mārisa moggallāna, bhikkhu ubhatobhāgavimutto hoti.   
Take a mendicant who is freed both ways.
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:   
This too is how those gods know whether a person has anything left over or not.
Idha pana, mārisa moggallāna, bhikkhu paññāvimutto hoti.   
Take a mendicant who is freed by wisdom.
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:   
This too is how those gods know whether a person has anything left over or not.
Idha pana, mārisa moggallāna, bhikkhu kāyasakkhī hoti.   
Take a mendicant who is a personal witness.
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:   
This too is how those gods know whether a person has anything left over or not.
Idha pana, mārisa moggallāna, bhikkhu diṭṭhippatto hoti …pe…   
Take a mendicant who is attained to view. …
Evampi kho, mārisa moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:   
This too is how those gods know whether a person has anything left over or not.”
Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṁ abhinanditvā anumoditvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—brahmaloke antarahito gijjhakūṭe pabbate pāturahosi.   
Moggallāna approved and agreed with what Tissa the Brahmā said. Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared on the Vulture’s Peak.
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side,
Ekamantaṁ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṁ kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.   
and told him what had happened.
“Na hi pana te, moggallāna, tisso brahmā sattamaṁ animittavihāriṁ puggalaṁ deseti”.   
“But Moggallāna, Tissa the Brahmā didn’t teach the seventh person, the signless meditator.”
“Tena hi, moggallāna, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.   
“Well then, Moggallāna, listen and apply your mind well, I will speak.”
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paccassosi.   
“Yes, sir,” Mahāmoggallāna replied.
“Idha, moggallāna, bhikkhu sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.   
Moggallāna, take the case of a mendicant who, not focusing on any signs, enters and remains in the signless immersion of the heart.
Evaṁ kho, moggallāna, tesaṁ devānaṁ ñāṇaṁ hoti:   
This too is how those gods know whether a person has anything left over or not.”

an7.61 Pacalāyamānasutta Nodding Off mahāmoggallāno mahāmoggallānaṁ mahāmoggallānassa moggallāna moggallā 33 1 En Ru

Tena kho pana samayena āyasmā mahāmoggallāno magadhesu kallavāḷaputtagāme pacalāyamāno nisinno hoti.   
Now at that time, in the land of the Magadhans near Kallavāḷamutta Village, Venerable Mahāmoggallāna was nodding off while meditating. kallavāḷaputtagāme → kallavālamuttagāme (bj, sya-all); kallavāḷamuttagāme (pts1ed)
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaṁ mahāmoggallānaṁ magadhesu kallavāḷaputtagāme pacalāyamānaṁ nisinnaṁ.   
The Buddha saw him with his clairvoyance that is purified and superhuman.
seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—bhaggesu susumāragire bhesakaḷāvane migadāye antarahito magadhesu kallavāḷaputtagāme āyasmato mahāmoggallānassa sammukhe pāturahosi.   
Then, as easily as a strong person would extend or contract their arm, he vanished from the deer park at Bhesakaḷā’s Wood in the land of the Bhaggas and reappeared in front of Mahāmoggallāna near Kallavāḷamutta Village in the land of the Magadhans.
Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca:   
and said to Mahāmoggallāna,
“Pacalāyasi no tvaṁ, moggallāna, pacalāyasi no tvaṁ, moggallānā”ti?   
“Are you nodding off, Moggallāna? Are you nodding off?”
“Tasmātiha, moggallāna, yathāsaññissa te viharato taṁ middhaṁ okkamati, taṁ saññaṁ mā manasākāsi, taṁ saññaṁ mā bahulamakāsi.   
“So, Moggallāna, don’t focus on or cultivate the perception that you were meditating on when you fell drowsy. saññaṁ mā manasākāsi → saññaṁ manasikareyyāsi (sya-all); saññaṁ manasākāsi (mr) | taṁ saññaṁ mā bahulamakāsi → taṁ saññaṁ bahulaṁ kareyyāsi (sya-all); taṁ saññaṁ bahulamakāsi (pts1ed, mr)
Ṭhānaṁ kho panetaṁ, moggallāna, vijjati yaṁ te evaṁ viharato taṁ middhaṁ pahīyetha.   
It’s possible that you’ll give up drowsiness in this way.
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakkeyyāsi anuvicāreyyāsi, manasā anupekkheyyāsi.   
But what if that doesn’t work? Then think about and consider the teaching as you’ve learned and memorized it, examining it with your mind.
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ kareyyāsi.   
But what if that doesn’t work? Then recite in detail the teaching as you’ve learned and memorized it.
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, ubho kaṇṇasotāni āviñcheyyāsi, pāṇinā gattāni anumajjeyyāsi.   
But what if that doesn’t work? Then pinch your ears and rub your limbs. āviñcheyyāsi → āviñjeyyāsi (bj); āvijeyyāsi (sya1ed, sya2ed, pts1ed)
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, uṭṭhāyāsanā udakena akkhīni anumajjitvā disā anuvilokeyyāsi, nakkhattāni tārakarūpāni ullokeyyāsi.   
But what if that doesn’t work? Then get up from your seat, flush your eyes with water, look around in every direction, and look up at the stars and constellations. anumajjitvā → paniñjitvā (mr)
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, ālokasaññaṁ manasi kareyyāsi, divāsaññaṁ adhiṭṭhaheyyāsi—   
But what if that doesn’t work? Then focus on the perception of light, concentrating on the perception of day:
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, pacchāpuresaññī caṅkamaṁ adhiṭṭhaheyyāsi antogatehi indriyehi abahigatena mānasena.   
But what if that doesn’t work? Then walk mindfully, concentrating on the perception of continuity, your faculties directed inwards and your mind not scattered outside. pacchāpuresaññī → pacchāpure tathāsaññī (katthaci)
No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā.   
But what if that doesn’t work? Then lie down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up.
Paṭibuddhena ca te, moggallāna, khippaññeva paccuṭṭhātabbaṁ:   
When you wake, you should get up quickly, thinking: Paṭibuddhena ca → paṭibuddheneva (bj, sya-all)
Evañhi te, moggallāna, sikkhitabbaṁ.   
That’s how you should train.
Tasmātiha, moggallāna, evaṁ sikkhitabbaṁ:   
So you should train like this:
Evañhi te, moggallāna, sikkhitabbaṁ.   
That’s how you should train.
Sace, moggallāna, bhikkhu uccāsoṇḍaṁ paggahetvā kulāni upasaṅkamati, santi hi, moggallāna, kulesu kiccakaraṇīyāni.   
What happens if a mendicant approaches families with a head swollen with vanity? Well, families have business to attend to,
Tasmātiha, moggallāna, evaṁ sikkhitabbaṁ:   
So you should train like this:
Evañhi te, moggallāna, sikkhitabbaṁ.   
That’s how you should train.
Viggāhikāya, moggallāna, kathāya sati kathābāhullaṁ pāṭikaṅkhaṁ, kathābāhulle sati uddhaccaṁ, uddhatassa asaṁvaro, asaṁvutassa ārā cittaṁ samādhimhā.   
When there’s an argument, you can expect there’ll be lots of talking. When there’s lots of talking, people become restless. Being restless, they lose restraint. And without restraint the mind is far from immersion.
Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi.   
Moggallāna, I don’t praise all kinds of closeness. Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi → nāhaṁ moggalāna sabbeheva samaggaṁ vaṇṇayāmi gahaṭṭhehi pabbajitehi kho ahaṁ moggallāna samaggaṁ vaṇṇayāmi (mr)
Na panāhaṁ, moggallāna, sabbeheva saṁsaggaṁ na vaṇṇayāmi.   
Nor do I criticize all kinds of closeness.
Sagahaṭṭhapabbajitehi kho ahaṁ, moggallāna, saṁsaggaṁ na vaṇṇayāmi.   
I don’t praise closeness with laypeople and renunciates.
Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca:   
When he said this, Venerable Moggallāna asked the Buddha,
“Idha, moggallāna, bhikkhuno sutaṁ hoti:   
“It’s when a mendicant has heard:
evañcetaṁ, moggallāna, bhikkhuno sutaṁ hoti:   
When a mendicant has heard that
Ettāvatā kho, moggallāna, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.   
That’s how I briefly define a mendicant who is freed through the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans.” "

an8.20 Uposathasutta Sabbath mahāmoggallānassa mahāmoggallāno moggallāna moggallāna 8 2 En Ru

Atha kho āyasmato mahāmoggallānassa etadahosi:   
Then Venerable Mahāmoggallāna thought,
Atha kho āyasmā mahāmoggallāno sabbāvantaṁ bhikkhusaṅghaṁ cetasā ceto paricca manasākāsi.   
Then he focused on comprehending the minds of everyone in the Saṅgha.
Addasā kho āyasmā mahāmoggallāno taṁ puggalaṁ dussīlaṁ pāpadhammaṁ asuciṁ saṅkassarasamācāraṁ paṭicchannakammantaṁ assamaṇaṁ samaṇapaṭiññaṁ abrahmacāriṁ brahmacāripaṭiññaṁ antopūtiṁ avassutaṁ kasambujātaṁ majjhe bhikkhusaṅghassa nisinnaṁ;   
He saw that unethical person, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved, sitting in the middle of the Saṅgha.
Dutiyampi kho āyasmā mahāmoggallāno taṁ puggalaṁ etadavoca:   
For a second time
Tatiyampi kho āyasmā mahāmoggallāno taṁ puggalaṁ etadavoca:   
and a third time,
Atha kho āyasmā mahāmoggallāno taṁ puggalaṁ bāhāyaṁ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṁ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:   
Then Venerable Mahāmoggallāna took that person by the arm, ejected him out the gate, and bolted the door. Then he went up to the Buddha, and said to him,
“Acchariyaṁ, moggallāna, abbhutaṁ, moggallāna.   
“It’s incredible, Moggallāna, it’s amazing,

an9.11 Sīhanādasutta Sāriputta’s Lion’s Roar mahāmoggallāno 2 9 En Ru

Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca ānando avāpuraṇaṁ ādāya vihāre āhiṇḍanti:   
Now at that time the venerables Mahāmoggallāna and Ānanda took a key and went from dwelling to dwelling, saying: mahāmoggallāno → mahāmoggalāno (mr) | avāpuraṇaṁ → apāpuraṇaṁ (sya-all, mr) | vihāre āhiṇḍanti → vihārena vihāraṁ anvāhiṇḍanti (bj, pts1ed); vihāraṁ āhiṇḍanti (sya-all)

an10.84 Byākaraṇasutta Declaration mahāmoggallāno mahāmoggallānassa 3 0 En Ru

Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:   
There Venerable Mahāmoggallāna addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.   
“Reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:   
Venerable Mahāmoggallāna said this:

an10.89 Kokālikasutta With Kokālika sāriputtamoggallānā sāriputtamoggallānesu 15 10 En Ru

“pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   
“Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.   
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.   
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.   
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.   
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.   
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.   
they’re good monks.”
“pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.   
“Kokālika, have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.   
they’re good monks.”
Kālaṅkato ca kokāliko bhikkhu padumaṁ nirayaṁ upapajjati sāriputtamoggallānesu cittaṁ āghātetvā.   
He was reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.
Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṁ nirayaṁ upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.   
He was reborn in the pink lotus hell because of his resentment for Sāriputta and Moggallāna.”
kālaṅkato ca, bhante, kokāliko bhikkhu padumaṁ nirayaṁ upapanno sāriputtamoggallānesu cittaṁ āghātetvā’ti.   
an10.89
Padumaṁ kho pana, bhikkhu, nirayaṁ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.   
The mendicant Kokālika has been reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.”

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind sāriputtamoggallānaṁ 3 18 En Ru

Mayhaṁ, bhikkhave, etarahi sāriputtamoggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.   
I have a fine pair of chief disciples named Sāriputta and Moggallāna.
Bhagavato, mārisā, sāriputtamoggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.   
You have a fine pair of chief disciples named Sāriputta and Moggallāna.
Bhagavato, mārisā, sāriputtamoggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.   
dn14

snp3.10 Kokālikasutta sāriputtamoggallānā sāriputtamoggallānesu 9 10 En Ru

“pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   
“Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.   
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.   
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishs. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.   
Have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.   
they’re good monks.”
Kālaṅkato ca kokāliko bhikkhu padumaṁ nirayaṁ upapajji sāriputtamoggallānesu cittaṁ āghātetvā.   
He was reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.
kālaṅkato ca, bhante, kokāliko bhikkhu padumaṁ nirayaṁ upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.   
He was reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.”
Padumaṁ kho pana bhikkhu nirayaṁ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.   
The mendicant Kokālika has been reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.”

ud1.5 Brāhmaṇasutta The Brahmin mahāmoggallāno 1 0 En Ru

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando yena bhagavā tenupasaṅkamiṁsu.   
Now at that time a number of senior monks approached the Buddha—Venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Mahākaccāna, Mahākoṭṭhita, Mahākappina, Mahācunda, Anuruddha, Revata, and Nanda. mahākaccāno → mahākaccāyano (bj, pts-vp-pli1, mr) | nando → ānando (bj, pts-vp-pli1)

ud2.8 Suppavāsāsutta Suppavāsā mahāmoggallānassa mahāmoggallānaṁ moggallāna mahāmoggallāno 8 0 En Ru

So ca upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti.   
That lay follower was Venerable Mahāmoggallāna’s supporter. mahāmoggallānassa → mahāmoggalānassa (mr)
Atha kho bhagavā āyasmantaṁ mahāmoggallānaṁ āmantesi:   
Then the Buddha addressed Venerable Mahāmoggallāna,
“ehi tvaṁ, moggallāna, yena so upāsako tenupasaṅkama; upasaṅkamitvā taṁ upāsakaṁ evaṁ vadehi:   
“Please, Moggallāna, go to the that lay follower and say to him,
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami; upasaṅkamitvā taṁ upāsakaṁ etadavoca:   
“Yes, sir,” replied Mahāmoggallāna. He went to that lay follower and conveyed the Buddha’s request.
“Sace me, bhante, ayyo mahāmoggallāno tiṇṇaṁ dhammānaṁ pāṭibhogo—   
“If, sir, Venerable Mahāmoggallāna can guarantee me three things—
“Sace me, bhante, ayyo mahāmoggallāno dvinnaṁ dhammānaṁ pāṭibhogo—   
“If, sir Venerable Mahāmoggallāna can guarantee me two things—
Atha kho āyasmā mahāmoggallāno taṁ upāsakaṁ saññāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:   
Having persuaded that lay follower, Mahāmoggallāna went to the Buddha and said,

ud3.5 Mahāmoggallānasutta With Mahāmoggallāna mahāmoggallānasutta mahāmoggallāno mahāmoggallānaṁ 3 0 En Ru

Mahāmoggallānasutta   
With Mahāmoggallāna
Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya.   
Now at that time Venerable Mahāmoggallāna was sitting not far from the Buddha, cross-legged, with his body straight and mindfulness of the body well-established in himself.
Addasā kho bhagavā āyasmantaṁ mahāmoggallānaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya.   
The Buddha saw him meditating there.

ud4.4 Yakkhapahārasutta The Spirit’s Blow mahāmoggallāno moggallāna moggallāna 9 1 En Ru

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno kapotakandarāyaṁ viharanti.   
At that time Venerables Sāriputta and Moggallāna were staying near the pigeons’ alcove.
Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtattherassa sīse pahāraṁ dīyamānaṁ.   
With clairvoyance that is purified and superhuman, Venerable Moggallāna saw that spirit striking Venerable Sāriputta.
“Khamanīyaṁ me, āvuso moggallāna, yāpanīyaṁ me, āvuso moggallāna;   
“I am alright, Reverend Moggallāna;
‘khamanīyaṁ me, āvuso moggallāna, yāpanīyaṁ me, āvuso moggallāna;   
Yet you say, ‘I am alright, Reverend Moggallāna;
“Acchariyaṁ, āvuso moggallāna, abbhutaṁ, āvuso moggallāna.   
“It’s incredible, Reverend Moggallāna, it’s amazing!
Yāva mahiddhiko āyasmā mahāmoggallāno mahānubhāvo yatra hi nāma yakkhampi passissati.   
How mighty and powerful is Venerable Moggallāna, in that he can even see a native spirit! Yāva → yaṁ (sya-all) "

ud5.5 Uposathasutta Sabbath mahāmoggallānassa mahāmoggallāno moggallāna moggallāna 7 8 En Ru

Atha kho āyasmato mahāmoggallānassa etadahosi:   
Then Venerable Mahāmoggallāna thought,
Atha kho āyasmā mahāmoggallāno sabbāvantaṁ bhikkhusaṅghaṁ cetasā ceto paricca manasākāsi.   
Then he focused on comprehending the minds of everyone in the Saṅgha.
Addasā kho āyasmā mahāmoggallāno taṁ puggalaṁ dussīlaṁ pāpadhammaṁ asuciṁ saṅkassarasamācāraṁ paṭicchannakammantaṁ assamaṇaṁ samaṇapaṭiññaṁ abrahmacāriṁ brahmacāripaṭiññaṁ antopūtiṁ avassutaṁ kasambujātaṁ majjhe bhikkhusaṅghassa nisinnaṁ.   
He saw that unethical person, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved, sitting in the middle of the Saṅgha.
Dutiyampi kho āyasmā mahāmoggallāno taṁ puggalaṁ etadavoca:   
For a second time and a third time,
Atha kho āyasmā mahāmoggallāno taṁ puggalaṁ bāhāyaṁ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṁ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:   
Then Venerable Mahāmoggallāna took that person by the arm, ejected him out the gate, and bolted the door. Then he went up to the Buddha, and said to him,
“Acchariyaṁ, moggallāna, abbhutaṁ, moggallāna.   
“It’s incredible, Moggallāna, it’s amazing,

mn5 Anaṅgaṇasutta Unblemished mahāmoggallāno moggallāna moggallā 5 10 En Ru

Evaṁ vutte, āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:   
When he said this, Venerable Mahāmoggallāna said to him:
Ayaṁ kho, āvuso moggallāna, hetu ayaṁ paccayo yenimesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati.   
This is the cause, this is the reason why, of the two persons with a blemish, one is said to be worse and one better.
Ayaṁ panāvuso moggallāna, hetu ayaṁ paccayo yenimesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatī”ti.   
And this is the cause, this is the reason why, of the two persons without a blemish, one is said to be worse and one better.”
Evaṁ vutte, āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:   
When he said this, Venerable Mahāmoggallāna said to him,
“Paṭibhātu taṁ, āvuso moggallānā”ti.   
“Then speak as you feel inspired,” said Sāriputta.

mn15 Anumānasutta Measuring Up mahāmoggallāno mahāmoggallānassa mahāmoggallāno 6 1 En Ru

ekaṁ samayaṁ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye.   
At one time Venerable Mahāmoggallāna was staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood. susumāragire → suṁsumāragire (bj, sya-all, pts1ed)
Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:   
There Venerable Mahāmoggallāna addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.   
“Reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:   
Venerable Mahāmoggallāna said this:
Idamavocāyasmā mahāmoggallāno.   
This is what Venerable Mahāmoggallāna said.
Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandunti.   
Satisfied, the mendicants approved what Venerable Mahāmoggallāna said. "

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga mahāmoggallānena mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna moggallānova moggallāno moggallāna 29 4 En Ru

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.   
the venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Anuruddha, Revata, Ānanda, and others.
Atha kho āyasmā mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca:   
Then in the late afternoon, Venerable Mahāmoggallāna came out of retreat, went to Venerable Mahākassapa, and said,
“Evamāvuso”ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.   
“Yes, reverend,” Mahākassapa replied.
Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.   
Then, together with Venerable Anuruddha, they went to Sāriputta to hear the teaching.
Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.   
Seeing them, Venerable Ānanda
Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:   
When he had spoken, Sāriputta said to Mahāmoggallāna,
“byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.   
“Reverend Moggallāna, Mahākassapa has answered by speaking from his heart.
Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma:   
And now we ask you the same question.”
‘ramaṇīyaṁ, āvuso moggallāna, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;   
mn32
kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?   
mn32
Atha kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:   
Then Mahāmoggallāna said to Sāriputta,
“Idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.   
“Reverend Moggallāna, it’s when a mendicant masters their mind and is not mastered by it.
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.   
Suppose that a ruler or their minister had a chest full of garments of different colors.
Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.   
In the same way, a mendicant masters their mind and is not mastered by it.
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.   
That’s the kind of mendicant who would beautify this park.”
“Evaṁ vutte, ahaṁ bhante āyasmantaṁ mahāmoggallānaṁ etadavocaṁ:   
“Next I asked Mahāmoggallāna the same question.
‘byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.   
mn32
Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma …pe…   
mn32
kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?   
mn32
Evaṁ vutte, bhante, āyasmā mahāmoggallāno maṁ etadavoca:   
He said:
“Sādhu sādhu, sāriputta, yathā taṁ moggallānova sammā byākaramāno byākareyya.   
“Good, good, Sāriputta! Moggallāna answered in the right way for him.
Moggallāno hi, sāriputta, dhammakathiko”ti.   
For Moggallāna is a Dhamma speaker.”
Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca:   
When he had spoken, Moggallāna said to the Buddha,
‘idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti no ca bhikkhu cittassa vasena vattati.   
‘Reverend Moggallāna, it’s when a mendicant masters their mind and is not mastered by it …
Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.   
mn32
Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.   
mn32
Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.   
That’s the kind of mendicant who would beautify this park.’”
“Sādhu sādhu, moggallāna.   
“Good, good, Moggallāna!
Sāriputto hi, moggallāna, cittaṁ vasaṁ vatteti no ca sāriputto cittassa vasena vattati.   
For Sāriputta masters his mind and is not mastered by it …”

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna moggallāna mahāmoggallāne 43 3 En Ru

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti.   
Now at that time Venerable Mahāmoggallāna was sitting not far from the Buddha.
Atha kho āyasmato mahāmoggallānassa etadahosi:   
He thought,
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—pubbārāme migāramātupāsāde antarahito devesu tāvatiṁsesu pāturahosi.   
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from the Eastern Monastery and reappeared among the gods of the Thirty-Three.
Addasā kho sakko devānamindo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.   
Seeing Mahāmoggallāna coming off in the distance,
Disvāna tāni dibbāni pañca tūriyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ etadavoca:   
he dismissed the orchestra, approached Mahāmoggallāna, and said,
“ehi kho, mārisa moggallāna, svāgataṁ, mārisa moggallāna.   
“Come, my good Moggallāna! Welcome, good sir!
Cirassaṁ kho, mārisa moggallāna, imaṁ pariyāyaṁ akāsi yadidaṁ idhāgamanāya.   
It’s been a long time since you took the opportunity to come here.
Nisīda, mārisa moggallāna, idamāsanaṁ paññattan”ti.   
Sit, my good Moggallāna, this seat is for you.”
Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.   
Mahāmoggallāna sat down on the seat spread out,
Ekamantaṁ nisinnaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Mahāmoggallāna said to him,
“Mayaṁ kho, mārisa moggallāna, bahukiccā bahukaraṇīyā—   
“My good Moggallāna, I have many duties, and much to do,
Api ca, mārisa moggallāna, sussutaṁyeva hoti suggahitaṁ sumanasikataṁ sūpadhāritaṁ, yaṁ no khippameva antaradhāyati.   
Besides, I quickly forget even things I’ve properly heard, learned, applied the mind, and memorized.
Bhūtapubbaṁ, mārisa moggallāna, devāsurasaṅgāmo samupabyūḷho ahosi.   
Once upon a time, a battle was fought between the gods and the demons. samupabyūḷho → samupabbūḷho (bj, pts1ed); samūpabbūḷho (si); samūpabyuḷho (sya-all, km)
Tasmiṁ kho pana, mārisa moggallāna, saṅgāme devā jiniṁsu, asurā parājiniṁsu.   
In that battle the gods won and the demons lost.
So kho ahaṁ, mārisa moggallāna, taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṁ nāma pāsādaṁ māpesiṁ.   
When I returned from that battle as a conqueror, I created the Palace of Victory.
Vejayantassa kho, mārisa moggallāna, pāsādassa ekasataṁ niyyūhaṁ.   
The Palace of Victory has a hundred towers.
Iccheyyāsi no tvaṁ, mārisa moggallāna, vejayantassa pāsādassa rāmaṇeyyakaṁ daṭṭhun”ti?   
Would you like to see the lovely Palace of Victory?”
Adhivāsesi kho āyasmā mahāmoggallāno tuṇhībhāvena.   
Mahāmoggallāna consented with silence.
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṁsu.   
Then, putting Venerable Mahāmoggallāna in front, Sakka, lord of gods, and Vessavaṇa, the Great King, went to the Palace of Victory.
Addasaṁsu kho sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ;   
When they saw Moggallāna coming off in the distance, Sakka’s maids,
evameva sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ disvā ottappamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu.   
mn37
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti:   
Then Sakka and Vessavaṇa encouraged Moggallāna to wander and explore the palace, saying,
“idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakaṁ;   
“See, in the palace, my good Moggallāna, this lovely thing!
idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakan”ti.   
And that lovely thing!”
Atha kho āyasmato mahāmoggallānassa etadahosi:   
Then Moggallāna thought,
Atha kho āyasmā mahāmoggallāno tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā vejayantaṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.   
Then Moggallāna used his psychic power to make the Palace of Victory shake and rock and tremble with his big toe. abhisaṅkhāsi → abhisaṅkhāreti (sya-all, km); abhisaṅkhāresi (mr)
Atha kho āyasmā mahāmoggallāno sakkaṁ devānamindaṁ saṁviggaṁ lomahaṭṭhajātaṁ viditvā sakkaṁ devānamindaṁ etadavoca:   
Knowing that Sakka was shocked and awestruck, Moggallāna said to him,
“Idhāhaṁ, mārisa moggallāna, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ, mārisa moggallāna, bhagavantaṁ etadavocaṁ:   
“My dear Moggallāna, I approached the Buddha, bowed, stood to one side, and said to him,
Evaṁ vutte, mārisa moggallāna, bhagavā maṁ etadavoca:   
When I had spoken the Buddha said to me:
Evaṁ kho me, mārisa moggallāna, bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsī”ti.   
That’s how the Buddha briefly explained freedom through the ending of craving to me.”
Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṁ abhinanditvā anumoditvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—devesu tāvatiṁsesu antarahito pubbārāme migāramātupāsāde pāturahosi.   
Moggallāna approved and agreed with what Sakka said. As easily as a strong person would extend or contract their arm, he vanished from among the Gods of the Thirty-Three and reappeared in the Eastern Monastery.
Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṁ devānamindaṁ etadavocuṁ:   
Soon after Moggallāna left, Sakka’s maids said to him,
Sabrahmacārī me eso āyasmā mahāmoggallāno”ti.   
That was my spiritual companion Venerable Mahāmoggallāna.”
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:   
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and said to him,
“Abhijānāmahaṁ, moggallāna, idha sakko devānamindo yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, moggallāna, sakko devānamindo maṁ etadavoca:   
“I do, Moggallāna.” And the Buddha retold all that happened when Sakka came to visit him, adding:
Evaṁ vutte, ahaṁ, moggallāna, sakkaṁ devānamindaṁ etadavocaṁ   
mn37
Evaṁ kho ahaṁ, moggallāna, abhijānāmi sakkassa devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā”ti.   
“That’s how I recall briefly explaining freedom through the ending of craving to Sakka, lord of gods.” bhāsitā”ti → abhāsitthāti (mr) "
Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṁ abhinandīti.   
Satisfied, Venerable Mahāmoggallāna was happy with what the Buddha said. "

mn50 Māratajjanīyasutta The Rebuke of Māra mahāmoggallāno mahāmoggallānassa 10 6 En Ru

ekaṁ samayaṁ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye.   
At one time Venerable Mahāmoggallāna was staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.
Tena kho pana samayena āyasmā mahāmoggallāno abbhokāse caṅkamati.   
At that time Moggallāna was walking mindfully in the open air.
Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho.   
Now at that time Māra the Wicked had got inside Moggallāna’s belly.
Atha kho āyasmato mahāmoggallānassa etadahosi:   
Moggallāna thought,
Atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṁ pavisitvā paññatte āsane nisīdi.   
Then he stepped down from the walking path, entered his dwelling, sat down on the seat spread out,
Nisajja kho āyasmā mahāmoggallāno paccattaṁ yoniso manasākāsi.   
and investigated inside himself.
Addasā kho āyasmā mahāmoggallāno māraṁ pāpimantaṁ kucchigataṁ koṭṭhamanupaviṭṭhaṁ.   
He saw that Māra the Wicked had got inside his belly.
Atha kho āyasmā mahāmoggallāno māraṁ pāpimantaṁ etadavoca:   
Then Moggallāna said to Māra,
Atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.   
Then Māra came up out of Moggallāna’s mouth and stood against the door bar.
Addasā kho āyasmā mahāmoggallāno māraṁ pāpimantaṁ paccaggaḷe ṭhitaṁ;   
Moggallāna saw him there

mn67 Cātumasutta At Cātumā sāriputtamoggallānappamukhāni mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna moggallāna sāriputtamoggallā 10 13 En Ru

Tena kho pana samayena sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni honti bhagavantaṁ dassanāya.   
Now at that time five hundred mendicants headed by Sāriputta and Moggallāna arrived at Cātumā to see the Buddha.
“Etāni, bhante, sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya.   
And Ānanda told him what had happened.
“Imāni, bhante, sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya.   
And they told him what had happened.
Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi:   
Then Venerable Mahāmoggallāna addressed the mendicants,
“Evamāvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaramādāya yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:   
“Yes, reverend,” replied those mendicants. Then they rose from their seats and, taking their bowls and robes, went to the Buddha, bowed, and sat down to one side. The Buddha said to Venerable Sāriputta,
Atha kho bhagavā āyasmantaṁ mahāmoggallānaṁ āmantesi:   
Then the Buddha addressed Venerable Mahāmoggallāna,
“kinti te, moggallāna, ahosi mayā bhikkhusaṅghe paṇāmite”ti?   
Moggallāna, what did you think when the mendicant Saṅgha was dismissed by me?”
“Sādhu sādhu, moggallāna.   
“Good, good, Moggallāna!
Ahaṁ vā hi, moggallāna, bhikkhusaṅghaṁ parihareyyaṁ sāriputtamoggallānā vā”ti.   
For either I should lead the mendicant Saṅgha, or else Sāriputta and Moggallāna.”

mn69 Goliyānisutta With Gulissāni mahāmoggallāno moggallāna 3 0 En Ru

Evaṁ vutte, āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:   
When Venerable Sāriputta said this, Venerable Mahāmoggallāna said to him, mahāmoggallāno → mahāmoggalāno (mr) "
“Āraññikenāpi kho, āvuso moggallāna, bhikkhunā ime dhammā samādāya vattitabbā pageva gāmantavihārinā”ti.   
“Reverend Moggallāna, these things should be undertaken and followed by wilderness monks, and still more by those who live within a village.” "

mn118 Ānāpānassatisutta Mindfulness of Breathing mahāmoggallānena 1 0 En Ru

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.   
the venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Mahākaccāna, Mahākoṭṭhita, Mahākappina, Mahācunda, Anuruddha, Revata, Ānanda, and others.

mn141 Saccavibhaṅgasutta The Analysis of the Truths sāriputtamoggallāne sāriputtamoggallāne moggallāno moggallāno 4 2 En Ru

Sevatha, bhikkhave, sāriputtamoggallāne;   
Mendicants, you should cultivate friendship with Sāriputta and Moggallāna.
bhajatha, bhikkhave, sāriputtamoggallāne.   
You should associate with Sāriputta and Moggallāna.
seyyathāpi jātassa āpādetā, evaṁ moggallāno.   
while Moggallāna is like the one who raises the child.
Sāriputto, bhikkhave, sotāpattiphale vineti, moggallāno uttamatthe.   
Sāriputta guides people to the fruit of stream-entry, Moggallāna to the highest goal.

sn6.5 Aññatarabrahmasutta Brahmasaṁyuttaṁ A Certain Brahmā mahāmoggallānassa mahāmoggallāno mahāmoggallānaṁ moggallāna moggallāno 16 8 En Ru

Atha kho āyasmato mahāmoggallānassa etadahosi:   
Then Venerable Mahāmoggallāna thought,
Addasā kho āyasmā mahāmoggallāno bhagavantaṁ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno upari vehāsaṁ pallaṅkena nisinnaṁ tejodhātuṁ samāpannaṁ.   
With clairvoyance that is purified and superhuman, he saw the Buddha seated cross-legged in the air above that Brahmā, having entered upon the fire element. mahāmoggallāno → mahāmoggalāno (mr)
Atha kho āyasmā mahāmoggallāno puratthimaṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.   
Then Mahāmoggallāna—positioning himself in the east, below the Buddha—sat cross-legged in the air above that Brahmā, having entered upon the fire element. nissāya → upanissāya (bj) "
Atha kho āyasmā mahāmoggallāno taṁ brahmānaṁ gāthāya ajjhabhāsi:   
Then Mahāmoggallāna addressed that Brahmā in verse:
“ehi tvaṁ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ evaṁ vadehi:   
“Please, good sir, go up to Venerable Mahāmoggallāna and say to him:
‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṁmahiddhikā evaṁmahānubhāvā;   
Moggallāna my good sir, are there any other disciples of the Buddha who have power and might
seyyathāpi bhavaṁ moggallāno kassapo kappino anuruddho’”ti?   
comparable to the masters Moggallāna, Kassapa, Kappina, and Anuruddha?’”
“Evaṁ, mārisā”ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ etadavoca:   
“Yes, good sir,” replied that retinue member. He went to Moggallāna and asked as instructed.
“atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṁmahiddhikā evaṁmahānubhāvā;   
sn6.5
seyyathāpi bhavaṁ moggallāno kassapo kappino anuruddho”ti?   
sn6.5
Atha kho āyasmā mahāmoggallāno taṁ brahmapārisajjaṁ gāthāya ajjhabhāsi:   
Then Mahāmoggallāna addressed that member of Brahmā’s retinue in verse:
Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṁ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami; upasaṅkamitvā taṁ brahmānaṁ etadavoca:   
Then that member of Brahmā’s retinue, having approved and agreed with what Mahāmoggallāna said, went to that Brahmā and said to him,
“āyasmā, mārisa, mahāmoggallāno evamāha:   
“Good sir, Venerable Mahāmoggallāna said this:

sn6.9 Turūbrahmasutta Brahmasaṁyuttaṁ With the Brahmā Tudu sāriputtamoggallānesu sāriputtamoggallā 2 0 En Ru

“pasādehi, kokālika, sāriputtamoggallānesu cittaṁ.   
“Kokālika, have confidence in Sāriputta and Moggallāna,
Pesalā sāriputtamoggallānā”ti.   
they’re good monks.”

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika sāriputtamoggallānā sāriputtamoggallānesu 11 10 En Ru

“pāpicchā, bhante, sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   
“Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ. Pesalā sāriputtamoggallānā”ti.   
Have confidence in Sāriputta and Moggallāna, they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko; atha kho pāpicchāva bhante, sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ. Pesalā sāriputtamoggallānā”ti.   
Have confidence in Sāriputta and Moggallāna, they’re good monks.”
pesalā sāriputtamoggallānā”ti.   
Have confidence in Sāriputta and Moggallāna, they’re good monks.”
Kālaṅkato ca kokāliko bhikkhu padumaṁ nirayaṁ upapajji sāriputtamoggallānesu cittaṁ āghātetvā.   
He was reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.
Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṁ nirayaṁ upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.   
He was reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.”
Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṁ nirayaṁ upapanno sāriputtamoggallānesu cittaṁ āghātetvā’ti.   
sn6.10
Padume pana, bhikkhu, niraye kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṁ āghātetvā”ti.   
The mendicant Kokālika has been reborn in the Pink Lotus hell because of his resentment for Sāriputta and Moggallāna.”

sn8.10 Moggallānasutta Vaṅgīsasaṁyuttaṁ With Moggallāna moggallānasutta mahāmoggallāno mahāmoggallānaṁ moggallāno 6 0 En Ru

Moggallānasutta   
With Moggallāna
Tesaṁ sudaṁ āyasmā mahāmoggallāno cetasā cittaṁ samannesati vippamuttaṁ nirupadhiṁ.   
Thereupon, with his mind, Venerable Mahāmoggallāna checked to see whose mind was liberated and free of attachments.
Tesaṁ sudaṁ āyasmā mahāmoggallāno cetasā cittaṁ samannesati vippamuttaṁ nirupadhiṁ.   
Mahāmoggallāna is checking to see whose mind is liberated and free of attachments.
Yannūnāhaṁ āyasmantaṁ mahāmoggallānaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.   
Why don’t I extoll him in the Buddha’s presence with fitting verses?”
Atha kho āyasmā vaṅgīso āyasmantaṁ mahāmoggallānaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi:   
Then Vaṅgīsa extolled Mahāmoggallāna in his presence with fitting verses:
Moggallāno mahiddhiko;   
comprehends with his mind,

sn8.12 Vaṅgīsasutta Vaṅgīsasaṁyuttaṁ With Vaṅgīsa moggallānena 1 0 En Ru

moggallānena gaggarā;   
sn8.12

sn14.15 Caṅkamasutta Dhātusaṁyuttaṁ Walking Together mahāmoggallāno moggallānaṁ 2 0 En Ru

āyasmāpi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;   
Venerable Mahāmoggallāna was doing likewise, as were
Passatha no tumhe, bhikkhave, moggallānaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?   
Do you see Moggallāna walking together with several mendicants?”

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla sāriputtamoggallānaṁ 1 0 En Ru

Mayhaṁ kho pana, bhikkhave, sāriputtamoggallānaṁ nāma sāvakayugaṁ aggaṁ bhaddayugaṁ.   
I have a fine pair of chief disciples named Sāriputta and Moggallāna.

sn17.23 Ekaputtakasutta Lābhasakkārasaṁyuttaṁ An Only Son sāriputtamoggallānāti 1 0 En Ru

tādiso, tāta, bhavāhi yādisā sāriputtamoggallānāti.   
please be like Sāriputta and Moggallāna.’

sn19.1 Aṭṭhisutta Lakkhaṇasaṁyuttaṁ A Skeleton mahāmoggallāno mahāmoggallānassa mahāmoggallānaṁ moggallāna 11 0 En Ru

Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti.   
Now at that time Venerable Lakkhaṇa and Venerable Mahāmoggallāna were staying on the Vulture’s Peak Mountain. mahāmoggallāno → mahāmoggalāno (mr)
Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ lakkhaṇaṁ etadavoca:   
Then Mahāmoggallāna robed up in the morning and, taking his bowl and robe, went to Lakkhaṇa and said to him,
“Evamāvuso”ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.   
“Yes, reverend,” Lakkhaṇa replied.
Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṁ padese sitaṁ pātvākāsi.   
As Mahāmoggallāna was descending from Vulture’s Peak Mountain he smiled at a certain spot.
Atha kho āyasmā lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca:   
So Lakkhaṇa said to Mahāmoggallāna,
“ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā”ti?   
“What is the cause, Reverend Moggallāna, what is the reason you smiled?”
Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca:   
Then Lakkhaṇa and Mahāmoggallāna wandered for alms in Rājagaha. After the meal, on their return from almsround, they went to the Buddha, bowed, and sat down to one side. Lakkhaṇa said to Mahāmoggallāna:
“idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṁ padese sitaṁ pātvākāsi.   
“Just now, as Mahāmoggallāna was descending from Vulture’s Peak Mountain he smiled at a certain spot.
Ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā”ti?   
What is the cause, Reverend Moggallāna, what is the reason you smiled?”

sn21.1 Kolitasutta Bhikkhusaṁyuttaṁ With Kolita mahāmoggallāno mahāmoggallānassa moggallāna moggallānasuttaṁ 6 0 En Ru

Kolitasutta   
With Kolita Kolitasutta → moggallānasuttaṁ (bj) "
Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:   
There Venerable Mahāmoggallāna addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.   
“Reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:   
Venerable Mahāmoggallāna said this:
moggallāna moggallāna, mā, brāhmaṇa, ariyaṁ tuṇhībhāvaṁ pamādo, ariye tuṇhībhāve cittaṁ saṇṭhapehi, ariye tuṇhībhāve cittaṁ ekodibhāvaṁ karohi, ariye tuṇhībhāve cittaṁ samādahā’ti.   
Moggallāna, Moggallāna! Don’t neglect noble silence, brahmin! Settle your mind in noble silence; unify your mind and bring it to immersion in noble silence.’

sn21.3 Ghaṭasutta Bhikkhusaṁyuttaṁ A Mound of Salt mahāmoggallāno mahāmoggallānena mahāmoggallānaṁ moggallāna mahāmoggallānassa 14 2 En Ru

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre.   
At that time Venerables Sāriputta and Moggallāna were staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.
Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi.   
Then in the late afternoon, Venerable Sāriputta came out of retreat, went to Venerable Moggallāna, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:   
When the greetings and polite conversation were over, Sāriputta sat down to one side, and said to Mahāmoggallāna:
“Vippasannāni kho te, āvuso moggallāna, indriyāni;   
“Reverend Moggallāna, your faculties are so very clear, and your complexion is pure and bright.
parisuddho mukhavaṇṇo pariyodāto santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī”ti.   
Have you spent the day in a peaceful meditation?”
“Kena saddhiṁ panāyasmato mahāmoggallānassa ahosi dhammī kathā”ti?   
“Who did you have a Dhamma talk with?”
Kiṁ nu kho āyasmā mahāmoggallāno bhagavantaṁ iddhiyā upasaṅkami;   
Did you go to him with your psychic power,
udāhu bhagavā āyasmantaṁ mahāmoggallānaṁ iddhiyā upasaṅkamī”ti?   
or did he come to you?”
“Yathākathaṁ panāyasmato mahāmoggallānassa bhagavatā saddhiṁ ahosi dhammī kathā”ti?   
“But what manner of Dhamma talk did you have together?”
‘idha, moggallāna, bhikkhu āraddhavīriyo viharati—   
Moggallāna, it’s when a mendicant lives with energy roused up:
Evaṁ kho, moggallāna, āraddhavīriyo hotī’ti.   
That’s how a person is energetic.’
evameva kho mayaṁ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya.   
sn21.3
Āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo ākaṅkhamāno kappaṁ tiṭṭheyyā”ti.   
Venerable Mahāmoggallāna is so mighty and powerful he could, if he wished, live on for the proper lifespan.”

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt mahāmoggallānaṁ moggallāna mahāmoggallāno mahāmoggallānassa moggallāna mahāmoggallāno 14 2 En Ru

Atha kho bhagavā acirapakkantesu kāpilavatthavesu sakyesu āyasmantaṁ mahāmoggallānaṁ āmantesi:   
And then, soon after the Sakyans had left, the Buddha addressed Venerable Mahāmoggallāna,
“vigatathinamiddho kho, moggallāna, bhikkhusaṅgho.   
Moggallāna, the Saṅgha of mendicants is rid of dullness and drowsiness.
Paṭibhātu taṁ, moggallāna, bhikkhūnaṁ dhammī kathā.   
Give them some Dhamma talk as you feel inspired.
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paccassosi.   
“Yes, sir,” Mahāmoggallāna replied.
Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:   
There Venerable Mahāmoggallāna addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.   
“Reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:   
Venerable Mahāmoggallāna said this:
“Evamāvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.   
“Yes, reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:   
Venerable Mahāmoggallāna said this:
Atha kho bhagavā uṭṭhahitvā āyasmantaṁ mahāmoggallānaṁ āmantesi:   
Then the Buddha got up and said to Venerable Mahāmoggallāna:
“sādhu sādhu, moggallāna.   
“Good, good, Moggallāna!
Sādhu kho tvaṁ, moggallāna, bhikkhūnaṁ avassutapariyāyañca anavassutapariyāyañca abhāsī”ti.   
It’s good that you’ve taught this explanation of the corrupt and the uncorrupted.”
Idamavoca āyasmā mahāmoggallāno.   
This is what Venerable Mahāmoggallāna said,
Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandunti.   
Satisfied, the mendicants approved what Mahāmoggallāna said. "

sn40.1 Paṭhamajhānapañhāsutta Moggallānasaṁyuttaṁ A Question About the First Absorption moggallānavagga mahāmoggallāno mahāmoggallānassa moggallāna moggallāna 7 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
Ekaṁ samayaṁ āyasmā mahāmoggallāno sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.   
At one time Venerable Mahāmoggallāna was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:   
There Venerable Mahāmoggallāna addressed the mendicants:
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.   
“Reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:   
Venerable Mahāmoggallāna said this:
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.2 Dutiyajhānapañhāsutta Moggallānasaṁyuttaṁ A Question About the Second Absorption moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.3 Tatiyajhānapañhāsutta Moggallānasaṁyuttaṁ A Question About the Third Absorption moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.4 Catutthajhānapañhāsutta Moggallānasaṁyuttaṁ A Question About the Fourth Absorption moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.5 Ākāsānañcāyatanapañhāsutta Moggallānasaṁyuttaṁ A Question About the Dimension of Infinite Space moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.6 Viññāṇañcāyatanapañhāsutta Moggallānasaṁyuttaṁ A Question About the Dimension of Infinite Consciousness moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.7 Ākiñcaññāyatanapañhāsutta Moggallānasaṁyuttaṁ A Question About the Dimension of Nothingness moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.8 Nevasaññānāsaññāyatanapañhāsutta Moggallānasaṁyuttaṁ A Question About the Dimension of Neither Perception Nor Non-Perception moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.9 Animittapañhāsutta Moggallānasaṁyuttaṁ A Question About the Signless moggallānavagga moggallāna moggallāna 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
moggallāna, moggallāna.   
Moggallāna, Moggallāna!

sn40.10 Sakkasutta Moggallānasaṁyuttaṁ With Sakka moggallānavagga mahāmoggallāno mahāmoggallānaṁ moggallāna 76 1 En Ru

1. Moggallānavagga   
1. By Moggallāna
Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṁsesu pāturahosi.   
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared among the gods of the Thirty-Three.
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.   
“My good Moggallāna, it’s good to go for refuge to the Buddha …
Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti.   
the teaching …
Dhammasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, saṅgha …pe…   
the Saṅgha.
atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Then Sakka, lord of gods, with eighty thousand deities …
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.   

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…   

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.   

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.   

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:   
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …
Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:   
the teaching …
Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:   
the Saṅgha …
Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.   
and to have the ethical conduct that’s loved by the noble ones …
Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.   
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Then Sakka, lord of gods, with eighty thousand deities …
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:   

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:   

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:   

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.   

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.   

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami …pe…   
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna,
ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.   
“My good Moggallāna, it’s good to go for refuge to the Buddha …”
Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe….   

Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.   

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Then Sakka, lord of gods, with eighty thousand deities …
“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti …pe…   

sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…   

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.   

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:   
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …”
Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:   

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:   

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….   

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.   

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:   
Then Sakka, lord of gods, with eighty thousand deities … "
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:   

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:   

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:   

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.   

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   

sn40.11 Candanasutta Moggallānasaṁyuttaṁ With Candana, Etc. moggallānavagga moggallānavaggo moggallānasaṁyuttaṁ 3 0 En Ru

1. Moggallānavagga   
1. By Moggallāna
Moggallānavaggo paṭhamo.   
sn40.11
Moggallānasaṁyuttaṁ samattaṁ. "   
The Linked Discourses on Moggallāna are complete. "

sn44.7 Moggallānasutta Abyākatasaṁyuttaṁ With Moggallāna moggallānasutta mahāmoggallāno mahāmoggallānena mahāmoggallānaṁ moggallāna moggallāno 20 1 En Ru

Moggallānasutta   
With Moggallāna Moggallānasutta → āyatanasuttaṁ (bj); moggalāno (or āyatana) (pts1ed)
Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi.   
Then the wanderer Vacchagotta went up to Venerable Mahāmoggallāna, and exchanged greetings with him. mahāmoggallāno → mahāmoggalāno (pts1ed)
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca:   
When the greetings and polite conversation were over, he sat down to one side, and said to Mahāmoggallāna:
“Kiṁ nu kho, bho moggallāna, sassato loko”ti?   
“Master Moggallāna, is this right: ‘the cosmos is eternal’?”
“Kiṁ pana, bho moggallāna, asassato loko”ti?   
“Then is this right: ‘the cosmos is not eternal’ …
“Kiṁ nu kho, bho moggallāna, antavā loko”ti?   
‘the world is finite’ …
“Kiṁ pana, bho moggallāna, anantavā loko”ti?   
‘the world is infinite’ …
“Kiṁ nu kho, bho moggallāna, taṁ jīvaṁ taṁ sarīran”ti?   
‘the soul and the body are identical’ …
“Kiṁ pana, bho moggallāna, aññaṁ jīvaṁ aññaṁ sarīran”ti?   
‘the soul and the body are different things’ …
“Kiṁ nu kho, bho moggallāna, hoti tathāgato paraṁ maraṇā”ti?   
‘a Realized One still exists after death’ …
“Kiṁ pana, bho moggallāna, na hoti tathāgato paraṁ maraṇā”ti?   
‘A Realized One no longer exists after death’ …
“Kiṁ nu kho, bho moggallāna, hoti ca na ca hoti tathāgato paraṁ maraṇā”ti?   
‘a Realized One both still exists and no longer exists after death’ …
“Kiṁ pana, bho moggallāna, neva hoti na na hoti tathāgato paraṁ maraṇā”ti?   
‘a Realized One neither still exists nor no longer exists after death’?”
“Ko nu kho, bho moggallāna, hetu ko paccayo, yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti—   
“What’s the cause, Master Moggallāna, what’s the reason why, when the wanderers of other religions are asked these questions, they declare one of these to be true?
Ko pana, bho moggallāna, hetu ko paccayo, yena samaṇassa gotamassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti—   
And what’s the reason why, when the ascetic Gotama is asked these questions, he does not declare one of these to be true?”
Idānāhaṁ, bho gotama, samaṇaṁ mahāmoggallānaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.   
Just now I went to the ascetic Mahāmoggallāna and asked him about this matter.
Samaṇopi me moggallāno etehi padehi etehi byañjanehi tamatthaṁ byākāsi, seyyathāpi bhavaṁ gotamo.   
And he explained it to me with these words and phrases, just like Master Gotama.

sn44.8 Vacchagottasutta Abyākatasaṁyuttaṁ With Vacchagotta mahāmoggallāno mahāmoggallānena mahāmoggallānaṁ moggallāna moggallāna moggallāno 13 1 En Ru

Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi.   
Then the wanderer Vacchagotta got up from his seat and went to Venerable Mahāmoggallāna, and exchanged greetings with him.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca:   
When the greetings and polite conversation were over, he sat down to one side. He asked Mahāmoggallāna the same questions, and received the same answers.
“kiṁ nu kho, bho moggallāna, sassato loko”ti?   
sn44.8
“Kiṁ pana, bho moggallāna, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’”ti?   
sn44.8
“Ko nu kho, bho moggallāna, hetu, ko paccayo, yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ veyyākaraṇaṁ hoti:   
sn44.8
Ko pana, bho moggallāna, hetu, ko paccayo yena samaṇassa gotamassa evaṁ puṭṭhassa na evaṁ veyyākaraṇaṁ hoti:   
sn44.8
“Acchariyaṁ, bho moggallāna, abbhutaṁ, bho moggallāna.   
He said, “It’s incredible, Master Moggallāna, it’s amazing.
Idānāhaṁ, bho moggallāna, samaṇaṁ gotamaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.   
Just now I went to the ascetic Gotama and asked him about this matter.
Samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṁ byākāsi, seyyathāpi bhavaṁ moggallāno.   
And he explained it to me with these words and phrases, just like Master Moggallāna.
Acchariyaṁ, bho moggallāna, abbhutaṁ, bho moggallāna.   
It’s incredible, Master Moggallāna, it’s amazing!

sn44.11 Sabhiyakaccānasutta Abyākatasaṁyuttaṁ With Sabhiya Kaccāna moggallāno 2 0 En Ru

Moggallāno ca vaccho ca,   
sn44.11
Sāmaṇḍako moggallāno,   
sn44.11

sn46.15 Dutiyagilānasutta Bojjhaṅgasaṁyuttaṁ Sick (2nd) mahāmoggallāno mahāmoggallānaṁ moggallāna mahāmoggallānassa 11 0 En Ru

Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno.   
Now at that time Venerable Mahāmoggallāna was staying on the Vulture’s Peak mountain, and he was sick, suffering, gravely ill.
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca:   
Then in the late afternoon, the Buddha came out of retreat, went to Venerable Moggallāna, sat down on the seat spread out, and said to him:
“Kacci te, moggallāna, khamanīyaṁ kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṁ paññāyati, no abhikkamo”ti?   
“I hope you’re keeping well, Moggallāna; I hope you’re alright. And I hope the pain is fading, not growing, that its fading is evident, not its growing.”
“Sattime, moggallāna, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattanti.   
Moggallāna, I’ve rightly explained these seven awakening factors. When developed and cultivated, they lead to direct knowledge, to awakening, and to extinguishment.
Satisambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati …pe… upekkhāsambojjhaṅgo kho, moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.   
The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
Ime kho, moggallāna, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantī”ti.   
These are the seven awakening factors that I’ve rightly explained. When developed and cultivated, they lead to direct knowledge, to awakening, and to extinguishment.”
Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṁ abhinandi.   
Satisfied, Venerable Mahāmoggallāna was happy with what the Buddha said.
Vuṭṭhahi cāyasmā mahāmoggallāno tamhā ābādhā.   
And that’s how he recovered from that illness.
Tathāpahīno cāyasmato mahāmoggallānassa so ābādho ahosīti.   
"

sn47.14 Ukkacelasutta Satipaṭṭhānasaṁyuttaṁ At Ukkacelā sāriputtamoggallānesu sāriputtamoggallānā sāriputtamoggallā 6 3 En Ru

Ekaṁ samayaṁ bhagavā vajjīsu viharati ukkacelāyaṁ gaṅgāya nadiyā tīre mahatā bhikkhusaṅghena saddhiṁ aciraparinibbutesu sāriputtamoggallānesu.   
At one time the Buddha was staying in the land of the Vajjis near Ukkacelā on the bank of the Ganges river, together with a large Saṅgha of mendicants. It was not long after Sāriputta and Moggallāna had become fully extinguished.
“api myāyaṁ, bhikkhave, parisā suññā viya khāyati parinibbutesu sāriputtamoggallānesu.   
“Mendicants, this assembly seems empty to me now that Sāriputta and Moggallāna have become fully extinguished.
Asuññā me, bhikkhave, parisā hoti, anapekkhā tassaṁ disāyaṁ hoti, yassaṁ disāyaṁ sāriputtamoggallānā viharanti.   
When Sāriputta and Moggallāna were alive, my assembly was never empty; I had no concern for any region where they stayed.
seyyathāpi mayhaṁ sāriputtamoggallānā.   
Sāriputta and Moggallāna were to me.
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamaṁyeva sāvakayugaṁ bhavissati—seyyathāpi mayhaṁ sāriputtamoggallānā.   
sn47.14
evameva kho, bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā.   
In the same way, in the great Saṅgha that stands with heartwood, Sāriputta and Moggallāna have become fully extinguished.

sn47.26 Padesasutta Satipaṭṭhānasaṁyuttaṁ Partly mahāmoggallāno 2 0 En Ru

Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho sākete viharanti kaṇḍakīvane.   
At one time the venerables Sāriputta, Mahāmoggallāna, and Anuruddha were staying near Sāketa, in the Thorny Wood. kaṇḍakīvane → kaṇṭakīvane (bj, sya-all, km, pts1ed)
Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.   
Then in the late afternoon, Sāriputta and Mahāmoggallāna came out of retreat, went to Anuruddha, and exchanged greetings with him.

sn51.14 Moggallānasutta Iddhipādasaṁyuttaṁ With Moggallāna moggallānasutta mahāmoggallānaṁ moggallāna mahāmoggallāno moggallānena moggallāno 14 0 En Ru

Moggallānasutta   
With Moggallāna Moggallānasutta → moggalāno (pts1ed)
Atha kho bhagavā āyasmantaṁ mahāmoggallānaṁ āmantesi:   
Then the Buddha addressed Venerable Mahāmoggallāna, mahāmoggallānaṁ → mahāmoggalānaṁ (pts1ed)
“ete kho, moggallāna, sabrahmacārino heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā.   
“These spiritual companions of yours staying beneath the longhouse are restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with wandering mind and undisciplined faculties.
Gaccha, moggallāna, te bhikkhū saṁvejehī”ti.   
Go, Moggallāna, and strike awe in those mendicants!”
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāresi yathā pādaṅguṭṭhakena migāramātupāsādaṁ saṅkampesi sampakampesi sampacālesi.   
“Yes, sir,” replied Mahāmoggallāna. Then he used his psychic power to make the longhouse shake and rock and tremble with his toe. abhisaṅkhāresi → abhisaṅkhāsi (bj, csp1ed) "
“Tumheva kho, bhikkhave, saṁvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo, saṅkampito sampakampito sampacālito.   
“Wanting to strike awe in you, the mendicant Moggallāna made the longhouse shake and rock and tremble with his toe.
katamesaṁ dhammānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁmahiddhiko evaṁmahānubhāvo”ti?   
What things has the mendicant Moggallāna developed and cultivated so as to have such power and might?”
Catunnaṁ kho, bhikkhave, iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁmahiddhiko evaṁmahānubhāvo.   
The mendicant Moggallāna has become so powerful and mighty by developing and cultivating the four bases of psychic power.
Idha, bhikkhave, moggallāno bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   
Moggallāna develops the basis of psychic power that has immersion due to enthusiasm …
Imesaṁ kho, bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁmahiddhiko evaṁmahānubhāvo.   
The mendicant Moggallāna has become so powerful and mighty by developing and cultivating these four bases of psychic power.
Imesañca pana, bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti …pe…   
And by developing and cultivating these four bases of psychic power, the mendicant Moggallāna wields the many kinds of psychic power … controlling the body as far as the Brahmā realm. …
imesañca pana, bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.   
And by developing and cultivating these four bases of psychic power, the mendicant Moggallāna realizes the undefiled freedom of heart and freedom by wisdom in this very life. And he lives having realized it with his own insight due to the ending of defilements.” "

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Analysis moggallānañca 1 0 En Ru

Moggallānañca uṇṇābhaṁ;   
sn51.20

sn51.31 Moggallānasutta Iddhipādasaṁyuttaṁ About Moggallāna moggallānasutta moggallāno 8 0 En Ru

Moggallānasutta   
About Moggallāna Moggallānasutta → moggalāno (pts1ed) "
katamesaṁ dhammānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁmahiddhiko evaṁmahānubhāvo”ti?   
What things has the mendicant Moggallāna developed and cultivated so as to have such power and might?”
“catunnaṁ kho, bhikkhave, iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁmahiddhiko evaṁmahānubhāvo.   
“The mendicant Moggallāna has become so powerful and mighty by developing and cultivating the four bases of psychic power.
Idha, bhikkhave, moggallāno bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—   
Moggallāna develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
Imesaṁ kho, bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁmahiddhiko evaṁmahānubhāvo.   
The mendicant Moggallāna has become so powerful and mighty by developing and cultivating these four bases of psychic power.
Imesañca pana, bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti.   
And by developing and cultivating these four bases of psychic power, the mendicant Moggallāna wields the many kinds of psychic power: multiplying himself and becoming one again … controlling the body as far as the Brahmā realm.
Imesañca pana, bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.   
And by developing and cultivating these four bases of psychic power, the mendicant Moggallāna realizes the undefiled freedom of heart and freedom by wisdom in this very life. And he lives having realized it with his own insight due to the ending of defilements.” "

sn51.32 Tathāgatasutta Iddhipādasaṁyuttaṁ The Realized One moggallāno 1 0 En Ru

moggallāno tathāgatoti. "   

sn52.1 Paṭhamarahogatasutta Anuruddhasaṁyuttaṁ In Private (1st) mahāmoggallāno 2 1 En Ru

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—āyasmato anuruddhassa sammukhe pāturahosi.   
Then Venerable Mahāmoggallāna knew what Venerable Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he reappeared in front of Anuruddha,
Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca:   
and said to him:

sn52.2 Dutiyarahogatasutta Anuruddhasaṁyuttaṁ In Private (2nd) mahāmoggallāno 2 1 En Ru

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—āyasmato anuruddhassa sammukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca:   
Then Venerable Mahāmoggallāna knew what Venerable Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he reappeared in front of Anuruddha and said to him:

sn52.4 Paṭhamakaṇḍakīsutta Anuruddhasaṁyuttaṁ At Thorny Wood (1st) mahāmoggallāno 2 0 En Ru

Ekaṁ samayaṁ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇḍakīvane.   
At one time the venerables Anuruddha, Sāriputta, and Mahāmoggallāna were staying near Sāketa, in the Thorny Wood. kaṇḍakīvane → kaṇṭakīvane (bj, sya-all, pts1ed) "
Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.   
Then in the late afternoon, Sāriputta and Mahāmoggallāna came out of retreat, went to Anuruddha, and exchanged greetings with him.

sn55.18 Paṭhamadevacārikasutta Sotāpattisaṁyuttaṁ A Visit to the Gods (1st) mahāmoggallāno mahāmoggallānaṁ moggallāna 8 1 En Ru

Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṁsesu pāturahosi.   
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared among the gods of the Thirty-Three.
Atha kho sambahulā tāvatiṁsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo āyasmā mahāmoggallāno etadavoca:   
Then several deities of the company of the Thirty-Three went up to Venerable Mahāmoggallāna, bowed, and stood to one side. Moggallāna said to them:
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti—   
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …
Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.   
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.
Sādhu kho, mārisa moggallāna, dhamme …pe…   
It’s good to have experiential confidence in the teaching. …
Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.   
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.” "

sn55.19 Dutiyadevacārikasutta Sotāpattisaṁyuttaṁ A Visit to the Gods (2nd) mahāmoggallāno mahāmoggallānaṁ moggallāna 8 1 En Ru

Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṁsesu pāturahosi.   
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared among the gods of the Thirty-Three.
Atha kho sambahulā tāvatiṁsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo āyasmā mahāmoggallāno etadavoca:   
Then several deities of the company of the Thirty-Three went up to Venerable Mahāmoggallāna, bowed, and stood to one side. Moggallāna said to them:
“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti—   
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …
Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā.   
It’s the reason why some sentient beings, when their body breaks up, after death, have been reborn in a good place, a heavenly realm.
Sādhu kho, mārisa moggallāna, dhamme …pe…   
It’s good to have experiential confidence in the teaching. …
Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā”ti.   
It’s the reason why some sentient beings, when their body breaks up, after death, have been reborn in a good place, a heavenly realm.” "

sn55.52 Vassaṁvutthasutta Sotāpattisaṁyuttaṁ One Who Completed the Rains sāriputtamoggallānā sāriputtamoggallānāpi 2 0 En Ru

“Kacci pana, bhante, sāriputtamoggallānā arogā ceva balavanto cā”ti?   
“And we hope that Sāriputta and Moggallāna are healthy and well.”
“Sāriputtamoggallānāpi kho, āvuso, arogā ceva balavanto cā”ti.   
“They are.”